वांछित मन्त्र चुनें

उदु॑ त्वा॒ विश्वे॑ दे॒वाऽअग्ने॒ भर॑न्तु॒ चित्ति॑भिः। स नो॑ भव शि॒वस्त्वꣳ सु॒प्रती॑को वि॒भाव॑सुः ॥५३ ॥

मन्त्र उच्चारण
पद पाठ

उत्। ऊँ॒ऽइत्यूँ॑। त्वा॒। विश्वे॑। दे॒वाः। अग्ने॑। भर॑न्तु॒। चित्ति॑भि॒रिति॒ चित्ति॑ऽभिः। सः। नः॒। भ॒व॒। शि॒वः। त्वम्। सु॒प्रती॑क॒ इति॑ सु॒ऽप्रती॑कः। वि॒भाव॑सु॒रिति॑ वि॒भाऽव॑सुः ॥५३ ॥

यजुर्वेद » अध्याय:17» मन्त्र:53


बार पढ़ा गया

हिन्दी - स्वामी दयानन्द सरस्वती

अब सभापति के विषय को अगले मन्त्र में कहा है ॥

पदार्थान्वयभाषाः - हे (अग्ने) विद्वान् सभापति ! जिस (त्वा) तुझे (विश्वे) सब (देवाः) विद्वान् जन (चित्तिभिः) अच्छे-अच्छे ज्ञानों से (उद्भरन्तु) उत्कृष्टतापूर्वक धारण और उद्धार करें अर्थात् अपनी शिक्षा से तेरे अज्ञान को दूर करें (सः, उ) सोई (त्वम्) तू (नः) हम लोगों के लिये (शिवः) मङ्गल करनेहारा (सुप्रतीकः) अच्छी प्रतीति करनेवाले ज्ञान से युक्त तथा (विभावसुः) विविध प्रकार के विद्यासिद्धान्तों में स्थिर (भव) हो ॥५३ ॥
भावार्थभाषाः - जो जिनको विद्या देवें, वे विद्या लेनेवाले उन के सेवक हों ॥५३ ॥
बार पढ़ा गया

संस्कृत - स्वामी दयानन्द सरस्वती

अथ सभापतिविषयमाह ॥

अन्वय:

(उत्) (उ) (त्वा) त्वाम् (विश्वे) सर्वे (देवाः) विद्वांसः (अग्ने) विद्वन् (भरन्तु) धरन्तु (चित्तिभिः) संज्ञानैः (सः) (नः) अस्मभ्यम् (भव) (शिवः) मङ्गलकारी (त्वम्) (सुप्रतीकः) सुष्ठु प्रतीकं प्रतीतिकरं ज्ञानं यस्य सः (विभावसुः) यो विविधासु भासु विद्याप्रकाशेषु वा वसति सः ॥५३ ॥

पदार्थान्वयभाषाः - हे अग्ने ! सभेश यं त्वा विश्वे देवाश्चित्तिभिरुद्भरन्तु, स उ त्वं नः शिवः सुप्रतीको विभावसुर्भव ॥५३ ॥
भावार्थभाषाः - ये येभ्यो विद्यां दद्युस्ते तेषां सेवकाः स्युः ॥५३ ॥
बार पढ़ा गया

मराठी - माता सविता जोशी

(यह अनुवाद स्वामी दयानन्द सरस्वती जी के आधार पर किया गया है।)
भावार्थभाषाः - हे विद्वान राजा ! विद्वान लोक तुला जे ज्ञान देतात त्या ज्ञानाने तू सर्व लोकांचे कल्याण करून विविध प्रकारच्या विद्यांमध्ये स्थिर हो. विद्या प्राप्त करणारे विद्या देणाऱ्याचे सेवक बनावेत.